A 840-8 Vidyāgaṇapatimālāmantra
Manuscript culture infobox
Filmed in: A 840/8
Title: Vighnagaṇapatimālāmantra
Dimensions: 13.1 x 9.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2022
Remarks:
Reel No. A 840/8
Inventory No. 86997
Title Vidyāgaṇapatimālāmaṃtra
Remarks according to the colophon, ascribed to vīraciṃtāmaṇitaṃtra
Author
Subject Karmakānḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 13.1 x 9.3 cm
Binding Hole(s)
Folios 6
Lines per Folio 9–10
Foliation figures on the verso, in the left hand margin under the abbreviation ga and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2022
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śiva uvāca ||
mahāvidyām ahaṃ vakṣye brahmaṇā japitā[ṃ] purā ||
uttamā sarvavidyānāṃ trailokyeṣu vaśaṃkari || 1 ||
rājā ca sarvavidyānāṃ mohinī prāṇināṃ sadā ||
dhyānam asyāḥ pravakṣyāmi yato rakṣej jagattrayaṃ || 2 ||
sātvikaṃ rājasaṃ caiva tāmasaṃ ca tathaiva ca ||
tāmasaṃ śatrudamanaṃ kṛtvā mūrti(!) bhayāpahaṃ || 3 || (fol. 1r1–7)
End
ya imāṃ prajaped vidyāṃ tasya haste jaga[t]trayaṃ ||
anayā sadṛśī vidyā nāsti śīghraphalapradā ||
prajāpatir imāṃ vidyāṃ jajāpa parayā mudā ||
ramyāṃbhyāṃ(!) sṛṣṭiviriṃcoyaṃ(!) sukham āste sadā divi || 2 ||
sakṛt paṭhanamātreṇa sarvasiddhiḥ prajāyate ||
iti te kathitaṃ bhadre kim anyaś śrotum i[[[c]cha]]si ||
rakṣāṃkara[ḥ] surebhyo ʼpi bhūtādiṣu ca kā kathā || (fol. 5v8–6r4)
Colophon
iti śrīvi(!)raciṃtāmaṇitaṃtre śivapārvatīsamvāde śrīvidyāgaṇapatimālāmaṃtraḥ saṃpūrṇaḥ || || || (fol. 6r4–5)
Microfilm Details
Reel No. A 840/8
Date of Filming
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 31-01-2012
Bibliography