A 840-8 Vidyāgaṇapatimālāmantra

Manuscript culture infobox

Filmed in: A 840/8
Title: Vighnagaṇapatimālāmantra
Dimensions: 13.1 x 9.3 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2022
Remarks:


Reel No. A 840/8

Inventory No. 86997

Title Vidyāgaṇapatimālāmaṃtra

Remarks according to the colophon, ascribed to vīraciṃtāmaṇitaṃtra

Author

Subject Karmakānḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 13.1 x 9.3 cm

Binding Hole(s)

Folios 6

Lines per Folio 9–10

Foliation figures on the verso, in the left hand margin under the abbreviation ga and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2022

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śiva uvāca ||

mahāvidyām ahaṃ vakṣye brahmaṇā japitā[ṃ] purā ||

uttamā sarvavidyānāṃ trailokyeṣu vaśaṃkari || 1 ||

rājā ca sarvavidyānāṃ mohinī prāṇināṃ sadā ||

dhyānam asyāḥ pravakṣyāmi yato rakṣej jagattrayaṃ || 2 ||

sātvikaṃ rājasaṃ caiva tāmasaṃ ca tathaiva ca ||

tāmasaṃ śatrudamanaṃ kṛtvā mūrti(!) bhayāpahaṃ || 3 || (fol. 1r1–7)


End

ya imāṃ prajaped vidyāṃ tasya haste jaga[t]trayaṃ ||

anayā sadṛśī vidyā nāsti śīghraphalapradā ||

prajāpatir imāṃ vidyāṃ jajāpa parayā mudā ||

ramyāṃbhyāṃ(!) sṛṣṭiviriṃcoyaṃ(!) sukham āste sadā divi || 2 ||

sakṛt paṭhanamātreṇa sarvasiddhiḥ prajāyate ||

iti te kathitaṃ bhadre kim anyaś śrotum i[[[c]cha]]si ||

rakṣāṃkara[ḥ] surebhyo ʼpi bhūtādiṣu ca kā kathā || (fol. 5v8–6r4)


Colophon

iti śrīvi(!)raciṃtāmaṇitaṃtre śivapārvatīsamvāde śrīvidyāgaṇapatimālāmaṃtraḥ saṃpūrṇaḥ || || || (fol. 6r4–5)


Microfilm Details

Reel No. A 840/8

Date of Filming

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-01-2012

Bibliography